Original

इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम् ।शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे तदा ॥ १२ ॥

Segmented

इदम् श्रेष्ठम् अभिज्ञानम् ब्रूयाः त्वम् तु मम प्रियम् शैलस्य चित्रकूटस्य पादे पूर्व-उत्तरे तदा

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
अभिज्ञानम् अभिज्ञान pos=n,g=n,c=2,n=s
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
मम मद् pos=n,g=,c=6,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
शैलस्य शैल pos=n,g=m,c=6,n=s
चित्रकूटस्य चित्रकूट pos=n,g=m,c=6,n=s
पादे पाद pos=n,g=m,c=7,n=s
पूर्व पूर्व pos=n,comp=y
उत्तरे उत्तर pos=a,g=m,c=7,n=s
तदा तदा pos=i