Original

एवमुक्ता हनुमता सीता सुरसुतोपमा ।उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् ॥ ११ ॥

Segmented

एवम् उक्ता हनुमता सीता सुर-सुता-उपमा उवाच वचनम् मन्दम् बाष्प-प्रग्रन्थ्-अक्षरम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
हनुमता हनुमन्त् pos=n,g=m,c=3,n=s
सीता सीता pos=n,g=f,c=1,n=s
सुर सुर pos=n,comp=y
सुता सुता pos=n,comp=y
उपमा उपम pos=a,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
मन्दम् मन्द pos=a,g=n,c=2,n=s
बाष्प बाष्प pos=n,comp=y
प्रग्रन्थ् प्रग्रन्थ् pos=va,comp=y,f=part
अक्षरम् अक्षर pos=n,g=n,c=2,n=s