Original

यदि नोत्सहसे यातुं मया सार्धमनिन्दिते ।अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि यत् ॥ १० ॥

Segmented

यदि न उत्सहसे यातुम् मया सार्धम् अनिन्दिते अभिज्ञानम् प्रयच्छ त्वम् जानीयाद् राघवो हि यत्

Analysis

Word Lemma Parse
यदि यदि pos=i
pos=i
उत्सहसे उत्सह् pos=v,p=2,n=s,l=lat
यातुम् या pos=vi
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
अनिन्दिते अनिन्दित pos=a,g=f,c=8,n=s
अभिज्ञानम् अभिज्ञान pos=n,g=n,c=2,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
जानीयाद् ज्ञा pos=v,p=3,n=s,l=vidhilin
राघवो राघव pos=n,g=m,c=1,n=s
हि हि pos=i
यत् यद् pos=n,g=n,c=2,n=s