Original

ततः स कपिशार्दूलस्तेन वाक्येन हर्षितः ।सीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः ॥ १ ॥

Segmented

ततः स कपि-शार्दूलः तेन वाक्येन हर्षितः सीताम् उवाच तत् श्रुत्वा वाक्यम् वाक्य-विशारदः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
कपि कपि pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
वाक्येन वाक्य pos=n,g=n,c=3,n=s
हर्षितः हर्षय् pos=va,g=m,c=1,n=s,f=part
सीताम् सीता pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वाक्य वाक्य pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s