Original

वर्तते दशमो मासो द्वौ तु शेषौ प्लवंगम ।रावणेन नृशंसेन समयो यः कृतो मम ॥ ८ ॥

Segmented

वर्तते दशमो मासो द्वौ तु शेषौ प्लवंगम रावणेन नृशंसेन समयो यः कृतो मम

Analysis

Word Lemma Parse
वर्तते वृत् pos=v,p=3,n=s,l=lat
दशमो दशम pos=a,g=m,c=1,n=s
मासो मास pos=n,g=m,c=1,n=s
द्वौ द्वि pos=n,g=m,c=1,n=d
तु तु pos=i
शेषौ शेष pos=n,g=m,c=1,n=d
प्लवंगम प्लवंगम pos=n,g=m,c=8,n=s
रावणेन रावण pos=n,g=m,c=3,n=s
नृशंसेन नृशंस pos=a,g=m,c=3,n=s
समयो समय pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s