Original

स वाच्यः संत्वरस्वेति यावदेव न पूर्यते ।अयं संवत्सरः कालस्तावद्धि मम जीवितम् ॥ ७ ॥

Segmented

स वाच्यः संत्वरस्व इति यावद् एव न पूर्यते अयम् संवत्सरः कालः तावत् हि मम जीवितम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वाच्यः वच् pos=va,g=m,c=1,n=s,f=krtya
संत्वरस्व संत्वर् pos=v,p=2,n=s,l=lot
इति इति pos=i
यावद् यावत् pos=i
एव एव pos=i
pos=i
पूर्यते पूरय् pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s
संवत्सरः संवत्सर pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
तावत् तावत् pos=a,g=n,c=1,n=s
हि हि pos=i
मम मद् pos=n,g=,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s