Original

समीक्ष्य तं संयति चित्रकार्मुकं महाबलं वासवतुल्यविक्रमम् ।सलक्ष्मणं को विषहेत राघवं हुताशनं दीप्तमिवानिलेरितम् ॥ ६६ ॥

Segmented

समीक्ष्य तम् संयति चित्र-कार्मुकम् महा-बलम् वासव-तुल्य-विक्रमम् स लक्ष्मणम् को विषहेत राघवम् हुताशनम् दीप्तम् इव अनिल-ईरितम्

Analysis

Word Lemma Parse
समीक्ष्य समीक्ष् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
संयति संयत् pos=n,g=f,c=7,n=s
चित्र चित्र pos=a,comp=y
कार्मुकम् कार्मुक pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
वासव वासव pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
को pos=n,g=m,c=1,n=s
विषहेत विषह् pos=v,p=3,n=s,l=vidhilin
राघवम् राघव pos=n,g=m,c=2,n=s
हुताशनम् हुताशन pos=n,g=m,c=2,n=s
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अनिल अनिल pos=n,comp=y
ईरितम् ईरय् pos=va,g=m,c=2,n=s,f=part