Original

श्रुता हि दृष्टाश्च मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः ।न देवगन्धर्वभुजंगराक्षसा भवन्ति रामेण समा हि संयुगे ॥ ६५ ॥

Segmented

श्रुता हि दृष्टाः च मया पराक्रमा महात्मनः तस्य रण-अवमर्दिनः न देव-गन्धर्व-भुजङ्ग-राक्षसाः भवन्ति रामेण समा हि संयुगे

Analysis

Word Lemma Parse
श्रुता श्रु pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
दृष्टाः दृश् pos=va,g=m,c=1,n=p,f=part
pos=i
मया मद् pos=n,g=,c=3,n=s
पराक्रमा पराक्रम pos=n,g=m,c=1,n=p
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
रण रण pos=n,comp=y
अवमर्दिनः अवमर्दिन् pos=a,g=m,c=6,n=s
pos=i
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
भुजङ्ग भुजंग pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
रामेण राम pos=n,g=m,c=3,n=s
समा सम pos=n,g=m,c=1,n=p
हि हि pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s