Original

यदि रामो दशग्रीवमिह हत्वा सराक्षसं ।मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत् ॥ ६४ ॥

Segmented

यदि रामो दशग्रीवम् इह हत्वा माम् इतो गृह्य गच्छेत तत् तस्य सदृशम् भवेत्

Analysis

Word Lemma Parse
यदि यदि pos=i
रामो राम pos=n,g=m,c=1,n=s
दशग्रीवम् दशग्रीव pos=n,g=m,c=2,n=s
इह इह pos=i
हत्वा हन् pos=vi
माम् मद् pos=n,g=,c=2,n=s
इतो इतस् pos=i
गृह्य ग्रह् pos=vi
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सदृशम् सदृश pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin