Original

राक्षसानां क्षयं कृत्वा सूदयित्वा च रावणम् ।लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः ॥ ६ ॥

Segmented

राक्षसानाम् क्षयम् कृत्वा सूदयित्वा च रावणम् लङ्काम् उन्मूलिताम् कृत्वा कदा द्रक्ष्यति माम् पतिः

Analysis

Word Lemma Parse
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
क्षयम् क्षय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
सूदयित्वा सूदय् pos=vi
pos=i
रावणम् रावण pos=n,g=m,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
उन्मूलिताम् उन्मूलय् pos=va,g=f,c=2,n=s,f=part
कृत्वा कृ pos=vi
कदा कदा pos=i
द्रक्ष्यति दृश् pos=v,p=3,n=s,l=lrt
माम् मद् pos=n,g=,c=2,n=s
पतिः पति pos=n,g=m,c=1,n=s