Original

अथ वादाय रक्षांसि न्यस्येयुः संवृते हि माम् ।यत्र ते नाभिजानीयुर्हरयो नापि राघवः ॥ ५८ ॥

Segmented

अथवा आदाय रक्षांसि न्यस्येयुः संवृते हि माम् यत्र ते न अभिजानीयुः हरयो न अपि राघवः

Analysis

Word Lemma Parse
अथवा अथवा pos=i
आदाय आदा pos=vi
रक्षांसि रक्षस् pos=n,g=n,c=1,n=p
न्यस्येयुः न्यस् pos=v,p=3,n=p,l=vidhilin
संवृते संवृ pos=va,g=m,c=7,n=s,f=part
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
यत्र यत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
pos=i
अभिजानीयुः अभिज्ञा pos=v,p=3,n=p,l=vidhilin
हरयो हरि pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
राघवः राघव pos=n,g=m,c=1,n=s