Original

कामं त्वमपि पर्याप्तो निहन्तुं सर्वराक्षसान् ।राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः ॥ ५७ ॥

Segmented

कामम् त्वम् अपि पर्याप्तो निहन्तुम् सर्व-राक्षसान् राघवस्य यशो हीयेत् त्वया शस्तैः तु राक्षसैः

Analysis

Word Lemma Parse
कामम् कामम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
पर्याप्तो पर्याप् pos=va,g=m,c=1,n=s,f=part
निहन्तुम् निहन् pos=vi
सर्व सर्व pos=n,comp=y
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
राघवस्य राघव pos=n,g=m,c=6,n=s
यशो यशस् pos=n,g=n,c=1,n=s
हीयेत् हा pos=v,p=3,n=s,l=vidhilin
त्वया त्वद् pos=n,g=,c=3,n=s
शस्तैः शंस् pos=va,g=m,c=3,n=p,f=part
तु तु pos=i
राक्षसैः राक्षस pos=n,g=m,c=3,n=p