Original

सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः ।कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम् ॥ ५१ ॥

Segmented

स आयुधाः बहवो व्योम्नि राक्षसाः त्वम् निरायुधः कथम् शक्ष्यसि संयातुम् माम् च एव परिरक्षितुम्

Analysis

Word Lemma Parse
pos=i
आयुधाः आयुध pos=n,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
व्योम्नि व्योमन् pos=n,g=n,c=7,n=s
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
निरायुधः निरायुध pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
शक्ष्यसि शक् pos=v,p=2,n=s,l=lrt
संयातुम् संया pos=vi
माम् मद् pos=n,g=,c=2,n=s
pos=i
एव एव pos=i
परिरक्षितुम् परिरक्ष् pos=vi