Original

तैस्त्वं परिवृतः शूरैः शूलमुद्गर पाणिभिः ।भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान् ॥ ५० ॥

Segmented

तैः त्वम् परिवृतः शूरैः शूल-मुद्गर-पाणिभिः भवेः त्वम् संशयम् प्राप्तो मया वीर कलत्रवान्

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
शूरैः शूर pos=n,g=m,c=3,n=p
शूल शूल pos=n,comp=y
मुद्गर मुद्गर pos=n,comp=y
पाणिभिः पाणि pos=n,g=m,c=3,n=p
भवेः भू pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
संशयम् संशय pos=n,g=m,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
कलत्रवान् कलत्रवत् pos=a,g=m,c=1,n=s