Original

शोकस्यास्य कदा पारं राघवोऽधिगमिष्यति ।प्लवमानः परिश्रान्तो हतनौः सागरे यथा ॥ ५ ॥

Segmented

शोकस्य अस्य कदा पारम् राघवो ऽधिगमिष्यति प्लवमानः परिश्रान्तो हत-नौः सागरे यथा

Analysis

Word Lemma Parse
शोकस्य शोक pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
कदा कदा pos=i
पारम् पार pos=n,g=m,c=2,n=s
राघवो राघव pos=n,g=m,c=1,n=s
ऽधिगमिष्यति अधिगम् pos=v,p=3,n=s,l=lrt
प्लवमानः प्लु pos=va,g=m,c=1,n=s,f=part
परिश्रान्तो परिश्रम् pos=va,g=m,c=1,n=s,f=part
हत हन् pos=va,comp=y,f=part
नौः नौ pos=n,g=,c=1,n=s
सागरे सागर pos=n,g=m,c=7,n=s
यथा यथा pos=i