Original

न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन ।कलत्रवति संदेहस्त्वय्यपि स्यादसंशयम् ॥ ४८ ॥

Segmented

न च शक्ष्ये त्वया सार्धम् गन्तुम् शत्रु-विनाशनैः कलत्रवति संदेहः त्वे अपि स्याद् असंशयम्

Analysis

Word Lemma Parse
pos=i
pos=i
शक्ष्ये शक् pos=v,p=1,n=s,l=lrt
त्वया त्वद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
गन्तुम् गम् pos=vi
शत्रु शत्रु pos=n,comp=y
विनाशनैः विनाशन pos=a,g=m,c=8,n=s
कलत्रवति कलत्रवत् pos=a,g=m,c=7,n=s
संदेहः संदेह pos=n,g=m,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
अपि अपि pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
असंशयम् असंशय pos=n,g=m,c=2,n=s