Original

पतिता सागरे चाहं तिमिनक्रझषाकुले ।भयेयमाशु विवशा यादसामन्नमुत्तमम् ॥ ४७ ॥

Segmented

पतिता सागरे च अहम् तिमि-नक्र-झष-आकुले

Analysis

Word Lemma Parse
पतिता पत् pos=va,g=f,c=1,n=s,f=part
सागरे सागर pos=n,g=m,c=7,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
तिमि तिमि pos=n,comp=y
नक्र नक्र pos=n,comp=y
झष झष pos=n,comp=y
आकुले आकुल pos=a,g=m,c=7,n=s