Original

अयुक्तं तु कपिश्रेष्ठ मया गन्तुं त्वया सह ।वायुवेगसवेगस्य वेगो मां मोहयेत्तव ॥ ४५ ॥

Segmented

अयुक्तम् तु कपि-श्रेष्ठ मया गन्तुम् त्वया सह वायु-वेग-सवेगस्य वेगो माम् मोहयेत् तव

Analysis

Word Lemma Parse
अयुक्तम् अयुक्त pos=a,g=n,c=1,n=s
तु तु pos=i
कपि कपि pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
गन्तुम् गम् pos=vi
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
वायु वायु pos=n,comp=y
वेग वेग pos=n,comp=y
सवेगस्य सवेग pos=a,g=m,c=6,n=s
वेगो वेग pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
मोहयेत् मोहय् pos=v,p=3,n=s,l=vidhilin
तव त्वद् pos=n,g=,c=6,n=s