Original

प्राकृतोऽन्यः कथं चेमां भूमिमागन्तुमर्हति ।उदधेरप्रमेयस्य पारं वानरपुंगव ॥ ४३ ॥

Segmented

प्राकृतो ऽन्यः कथम् च इमाम् भूमिम् आगन्तुम् अर्हति उदधेः अप्रमेयस्य पारम् वानर-पुंगवैः

Analysis

Word Lemma Parse
प्राकृतो प्राकृत pos=a,g=m,c=1,n=s
ऽन्यः अन्य pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
आगन्तुम् आगम् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
उदधेः उदधि pos=n,g=m,c=6,n=s
अप्रमेयस्य अप्रमेय pos=a,g=m,c=6,n=s
पारम् पार pos=n,g=m,c=2,n=s
वानर वानर pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s