Original

तव सत्त्वं बलं चैव विजानामि महाकपे ।वायोरिव गतिं चापि तेजश्चाग्निरिवाद्भुतम् ॥ ४२ ॥

Segmented

तव सत्त्वम् बलम् च एव विजानामि महा-कपि वायोः इव गतिम् च अपि तेजः च अग्निः इव अद्भुतम्

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
विजानामि विज्ञा pos=v,p=1,n=s,l=lat
महा महत् pos=a,comp=y
कपि कपि pos=n,g=m,c=8,n=s
वायोः वायु pos=n,g=m,c=6,n=s
इव इव pos=i
गतिम् गति pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
तेजः तेजस् pos=n,g=n,c=1,n=s
pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s