Original

तं दृष्ट्वाचलसंकाशमुवाच जनकात्मजा ।पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम् ॥ ४१ ॥

Segmented

तम् दृष्ट्वा अचल-संकाशम् उवाच जनकात्मजा पद्म-पत्त्र-विशाल-अक्षी मारुतस्य औरसम् सुतम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
अचल अचल pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जनकात्मजा जनकात्मजा pos=n,g=f,c=1,n=s
पद्म पद्म pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
विशाल विशाल pos=a,comp=y
अक्षी अक्ष pos=a,g=f,c=1,n=s
मारुतस्य मारुत pos=n,g=m,c=6,n=s
औरसम् औरस pos=n,g=m,c=2,n=s
सुतम् सुत pos=n,g=m,c=2,n=s