Original

तदवस्थाप्य तां बुद्धिरलं देवि विकाङ्क्षया ।विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् ॥ ४० ॥

Segmented

तत् अवस्थाप्यताम् बुद्धिः अलम् देवि विकाङ्क्षया विशोकम् कुरु वैदेहि राघवम् सहलक्ष्मणम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
अवस्थाप्यताम् अवस्थापय् pos=v,p=3,n=s,l=lot
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अलम् अलम् pos=i
देवि देवी pos=n,g=f,c=8,n=s
विकाङ्क्षया विकाङ्क्षा pos=n,g=f,c=3,n=s
विशोकम् विशोक pos=a,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
वैदेहि वैदेही pos=n,g=f,c=8,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
सहलक्ष्मणम् सहलक्ष्मण pos=a,g=m,c=2,n=s