Original

विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तम ।सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् ॥ ४ ॥

Segmented

विधिः नूनम् असंहार्यः प्राणिनाम् प्लवग-उत्तम सौमित्रिम् माम् च रामम् च व्यसनैः पश्य मोहितान्

Analysis

Word Lemma Parse
विधिः विधि pos=n,g=m,c=1,n=s
नूनम् नूनम् pos=i
असंहार्यः असंहार्य pos=a,g=m,c=1,n=s
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
प्लवग प्लवग pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
रामम् राम pos=n,g=m,c=2,n=s
pos=i
व्यसनैः व्यसन pos=n,g=n,c=3,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
मोहितान् मोहय् pos=va,g=m,c=2,n=p,f=part