Original

हरिः पर्वतसंकाशस्ताम्रवक्त्रो महाबलः ।वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत् ॥ ३८ ॥

Segmented

हरिः पर्वत-संकाशः ताम्र-वक्त्रः महा-बलः वज्र-दंष्ट्र-नखः भीमो वैदेहीम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
हरिः हरि pos=n,g=m,c=1,n=s
पर्वत पर्वत pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
ताम्र ताम्र pos=a,comp=y
वक्त्रः वक्त्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
वज्र वज्र pos=n,comp=y
दंष्ट्र दंष्ट्र pos=n,comp=y
नखः नख pos=n,g=m,c=1,n=s
भीमो भीम pos=a,g=m,c=1,n=s
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan