Original

मेरुमन्दारसंकाशो बभौ दीप्तानलप्रभः ।अग्रतो व्यवतस्थे च सीताया वानरर्षभः ॥ ३७ ॥

Segmented

मेरु-मन्दार-संकाशः बभौ दीप्त-अनल-प्रभः अग्रतो व्यवतस्थे च सीताया वानर-ऋषभः

Analysis

Word Lemma Parse
मेरु मेरु pos=n,comp=y
मन्दार मन्दार pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
दीप्त दीप् pos=va,comp=y,f=part
अनल अनल pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
अग्रतो अग्रतस् pos=i
व्यवतस्थे व्यवस्था pos=v,p=3,n=s,l=lit
pos=i
सीताया सीता pos=n,g=f,c=6,n=s
वानर वानर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s