Original

स तस्मात्पादपाद्धीमानाप्लुत्य प्लवगर्षभः ।ततो वर्धितुमारेभे सीताप्रत्ययकारणात् ॥ ३६ ॥

Segmented

स तस्मात् पादपाद् धीमान् आप्लुत्य प्लवग-ऋषभः ततो वर्धितुम् आरेभे सीता-प्रत्यय-कारणात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
पादपाद् पादप pos=n,g=m,c=5,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
आप्लुत्य आप्लु pos=vi
प्लवग प्लवग pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
ततो ततस् pos=i
वर्धितुम् वृध् pos=vi
आरेभे आरभ् pos=v,p=3,n=s,l=lit
सीता सीता pos=n,comp=y
प्रत्यय प्रत्यय pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s