Original

इति संचिन्त्य हनुमांस्तदा प्लवगसत्तमः ।दर्शयामास वैदेह्याः स्वरूपमरिमर्दनः ॥ ३५ ॥

Segmented

इति संचिन्त्य हनुमन्त् तदा प्लवग-सत्तमः दर्शयामास वैदेह्याः स्व-रूपम् अरि-मर्दनः

Analysis

Word Lemma Parse
इति इति pos=i
संचिन्त्य संचिन्तय् pos=vi
हनुमन्त् हनुमन्त् pos=n,g=m,c=1,n=s
तदा तदा pos=i
प्लवग प्लवग pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
वैदेह्याः वैदेही pos=n,g=f,c=6,n=s
स्व स्व pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
अरि अरि pos=n,comp=y
मर्दनः मर्दन pos=a,g=m,c=1,n=s