Original

सीताया वचनं श्रुत्वा हनूमान्मारुतात्मजः ।चिन्तयामास लक्ष्मीवान्नवं परिभवं कृतम् ॥ ३३ ॥

Segmented

सीताया वचनम् श्रुत्वा हनुमन्त् मारुतात्मजः चिन्तयामास लक्ष्मीवत् नवम् परिभवम् कृतम्

Analysis

Word Lemma Parse
सीताया सीता pos=n,g=f,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
लक्ष्मीवत् लक्ष्मीवत् pos=a,g=m,c=1,n=s
नवम् नव pos=a,g=m,c=2,n=s
परिभवम् परिभव pos=n,g=m,c=2,n=s
कृतम् कृ pos=va,g=m,c=2,n=s,f=part