Original

ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे ।रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ॥ ३ ॥

Segmented

ऐश्वर्ये वा सु विस्तीर्णे व्यसने वा सु दारुणे रज्ज्वा इव पुरुषम् बद्ध्वा कृतान्तः परिकर्षति

Analysis

Word Lemma Parse
ऐश्वर्ये ऐश्वर्य pos=n,g=n,c=7,n=s
वा वा pos=i
सु सु pos=i
विस्तीर्णे विस्तृ pos=va,g=n,c=7,n=s,f=part
व्यसने व्यसन pos=n,g=n,c=7,n=s
वा वा pos=i
सु सु pos=i
दारुणे दारुण pos=a,g=n,c=7,n=s
रज्ज्वा रज्जु pos=n,g=f,c=3,n=s
इव इव pos=i
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
बद्ध्वा बन्ध् pos=vi
कृतान्तः कृतान्त pos=n,g=m,c=1,n=s
परिकर्षति परिकृष् pos=v,p=3,n=s,l=lat