Original

न हि मे संप्रयातस्य त्वामितो नयतोऽङ्गने ।अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः ॥ २८ ॥

Segmented

न हि मे सम्प्रयातस्य त्वाम् इतो नयतो ऽङ्गने अनुगन्तुम् गतिम् शक्ताः सर्वे लङ्का-निवासिनः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
सम्प्रयातस्य सम्प्रया pos=va,g=m,c=6,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
इतो इतस् pos=i
नयतो नी pos=va,g=m,c=6,n=s,f=part
ऽङ्गने अङ्गना pos=n,g=f,c=8,n=s
अनुगन्तुम् अनुगम् pos=vi
गतिम् गति pos=n,g=f,c=2,n=s
शक्ताः शक् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
लङ्का लङ्का pos=n,comp=y
निवासिनः निवासिन् pos=a,g=m,c=1,n=p