Original

कथयन्तीव चन्द्रेण सूर्येणेव सुवर्चला ।मत्पृष्ठमधिरुह्य त्वं तराकाशमहार्णवम् ॥ २७ ॥

Segmented

कथय् इव चन्द्रेण सूर्येण इव सुवर्चला मद्-पृष्ठम् अधिरुह्य त्वम् तर आकाश-महा-अर्णवम्

Analysis

Word Lemma Parse
कथय् कथय् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
चन्द्रेण चन्द्र pos=n,g=m,c=3,n=s
सूर्येण सूर्य pos=n,g=m,c=3,n=s
इव इव pos=i
सुवर्चला सुवर्चला pos=n,g=f,c=1,n=s
मद् मद् pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
अधिरुह्य अधिरुह् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
तर तृ pos=v,p=2,n=s,l=lot
आकाश आकाश pos=n,comp=y
महा महत् pos=a,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s