Original

त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम् ।पुरंदरमिवासीनं नागराजस्य मूर्धनि ॥ २५ ॥

Segmented

त्वद्-दर्शन-कृत-उत्साहम् आश्रम-स्थम् महा-बलम् पुरंदरम् इव आसीनम् नाग-राजस्य मूर्धनि

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
उत्साहम् उत्साह pos=n,g=m,c=2,n=s
आश्रम आश्रम pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
पुरंदरम् पुरंदर pos=n,g=m,c=2,n=s
इव इव pos=i
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
नाग नाग pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s