Original

द्रक्ष्यस्यद्यैव वैदेहि राघवं सहलक्ष्मणम् ।व्यवसाय समायुक्तं विष्णुं दैत्यवधे यथा ॥ २४ ॥

Segmented

द्रक्ष्यसि अद्य एव वैदेहि राघवम् सहलक्ष्मणम् व्यवसाय समायुक्तम् विष्णुम् दैत्य-वधे यथा

Analysis

Word Lemma Parse
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
अद्य अद्य pos=i
एव एव pos=i
वैदेहि वैदेही pos=n,g=f,c=8,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
सहलक्ष्मणम् सहलक्ष्मण pos=a,g=m,c=2,n=s
व्यवसाय व्यवसा pos=vi
समायुक्तम् समायुज् pos=va,g=m,c=2,n=s,f=part
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
दैत्य दैत्य pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
यथा यथा pos=i