Original

श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः ।चमूं प्रकर्षन्महतीं हर्यृक्षगणसंकुलाम् ॥ २० ॥

Segmented

श्रुत्वा एव तु वचो मह्यम् क्षिप्रम् एष्यति राघवः चमूम् प्रकृः-महतीम् हरि-ऋक्ष-गण-संकुलाम्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
एव एव pos=i
तु तु pos=i
वचो वचस् pos=n,g=n,c=2,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
क्षिप्रम् क्षिप्रम् pos=i
एष्यति pos=v,p=3,n=s,l=lrt
राघवः राघव pos=n,g=m,c=1,n=s
चमूम् चमू pos=n,g=f,c=2,n=s
प्रकृः प्रकृष् pos=va,comp=y,f=part
महतीम् महत् pos=a,g=f,c=2,n=s
हरि हरि pos=n,comp=y
ऋक्ष ऋक्ष pos=n,comp=y
गण गण pos=n,comp=y
संकुलाम् संकुल pos=a,g=f,c=2,n=s