Original

अमृतं विषसंसृष्टं त्वया वानरभाषितम् ।यच्च नान्यमना रामो यच्च शोकपरायणः ॥ २ ॥

Segmented

अमृतम् विष-संसृष्टम् त्वया वानर भाषितम् यत् च न अन्य-मनाः रामो यत् च शोक-परायणः

Analysis

Word Lemma Parse
अमृतम् अमृत pos=n,g=n,c=1,n=s
विष विष pos=n,comp=y
संसृष्टम् संसृज् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
वानर वानर pos=n,g=m,c=8,n=s
भाषितम् भाष् pos=va,g=n,c=1,n=s,f=part
यत् यत् pos=i
pos=i
pos=i
अन्य अन्य pos=n,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
यत् यत् pos=i
pos=i
शोक शोक pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s