Original

इति संजल्पमानां तां रामार्थे शोककर्शिताम् ।अश्रुसंपूर्णवदनामुवाच हनुमान्कपिः ॥ १९ ॥

Segmented

इति संजल्पमानाम् ताम् राम-अर्थे शोक-कर्शिताम् अश्रु-सम्पूर्ण-वदनाम् उवाच हनुमान् कपिः

Analysis

Word Lemma Parse
इति इति pos=i
संजल्पमानाम् संजल्प् pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
राम राम pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
शोक शोक pos=n,comp=y
कर्शिताम् कर्शय् pos=va,g=f,c=2,n=s,f=part
अश्रु अश्रु pos=n,comp=y
सम्पूर्ण सम्पृ pos=va,comp=y,f=part
वदनाम् वदन pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s