Original

शरजालांशुमाञ्शूरः कपे रामदिवाकरः ।शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति ॥ १८ ॥

Segmented

शर-जाल-अंशुमान् शूरः कपे राम-दिवाकरः शत्रु-रक्षः-मयम् तोयम् उपशोषम् नयिष्यति

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
जाल जाल pos=n,comp=y
अंशुमान् अंशुमत् pos=a,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
कपे कपि pos=n,g=m,c=8,n=s
राम राम pos=n,comp=y
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
रक्षः रक्षस् pos=n,comp=y
मयम् मय pos=a,g=n,c=2,n=s
तोयम् तोय pos=n,g=n,c=2,n=s
उपशोषम् उपशोष pos=n,g=m,c=2,n=s
नयिष्यति नी pos=v,p=3,n=s,l=lrt