Original

न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः ।अहं तस्यानुभावज्ञा शक्रस्येव पुलोमजा ॥ १७ ॥

Segmented

न स शक्यः तुलयितुम् व्यसनैः पुरुष-ऋषभः अहम् तस्य अनुभाव-ज्ञा शक्रस्य इव पुलोमजा

Analysis

Word Lemma Parse
pos=i
तद् pos=n,g=m,c=1,n=s
शक्यः शक्य pos=a,g=m,c=1,n=s
तुलयितुम् तुलय् pos=vi
व्यसनैः व्यसन pos=n,g=n,c=3,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अनुभाव अनुभाव pos=n,comp=y
ज्ञा ज्ञ pos=a,g=f,c=1,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
इव इव pos=i
पुलोमजा पुलोमजा pos=n,g=f,c=1,n=s