Original

चतुर्दशसहस्राणि राक्षसानां जघान यः ।जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् ॥ १६ ॥

Segmented

चतुर्दश-सहस्राणि राक्षसानाम् जघान यः जनस्थाने विना भ्रात्रा शत्रुः कः तस्य न उद्विजेत्

Analysis

Word Lemma Parse
चतुर्दश चतुर्दशन् pos=a,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
जघान हन् pos=v,p=3,n=s,l=lit
यः यद् pos=n,g=m,c=1,n=s
जनस्थाने जनस्थान pos=n,g=n,c=7,n=s
विना विना pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
कः pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
उद्विजेत् उद्विज् pos=v,p=3,n=s,l=vidhilin