Original

आशंसेति हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः ।अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः ॥ १४ ॥

Segmented

आशंस इति हरि-श्रेष्ठ क्षिप्रम् माम् प्राप्स्यते पतिः अन्तरात्मा हि मे शुद्धः तस्मिन् च बहवो गुणाः

Analysis

Word Lemma Parse
आशंस आशंस् pos=v,p=2,n=s,l=lot
इति इति pos=i
हरि हरि pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
क्षिप्रम् क्षिप्रम् pos=i
माम् मद् pos=n,g=,c=2,n=s
प्राप्स्यते प्राप् pos=v,p=3,n=s,l=lrt
पतिः पति pos=n,g=m,c=1,n=s
अन्तरात्मा अन्तरात्मन् pos=n,g=m,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
शुद्धः शुद्ध pos=a,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p