Original

रामात्क्षयमनुप्राप्तं रक्षसां प्रत्यचोदयत् ।न च तस्यापि दुष्टात्मा शृणोति वचनं हितम् ॥ १३ ॥

Segmented

रामात् क्षयम् अनुप्राप्तम् रक्षसाम् प्रत्यचोदयत् न च तस्य अपि दुष्ट-आत्मा शृणोति वचनम् हितम्

Analysis

Word Lemma Parse
रामात् राम pos=n,g=m,c=5,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
अनुप्राप्तम् अनुप्राप् pos=va,g=m,c=2,n=s,f=part
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
प्रत्यचोदयत् प्रतिचोदय् pos=v,p=3,n=s,l=lan
pos=i
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शृणोति श्रु pos=v,p=3,n=s,l=lat
वचनम् वचन pos=n,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s