Original

अविन्ध्यो नाम मेधावी विद्वान्राक्षसपुंगवः ।धृतिमाञ्शीलवान्वृद्धो रावणस्य सुसंमतः ॥ १२ ॥

Segmented

अविन्ध्यो नाम मेधावी विद्वान् राक्षस-पुंगवः धृतिमाञ् शीलवान् वृद्धो रावणस्य सु संमतः

Analysis

Word Lemma Parse
अविन्ध्यो अविन्ध्य pos=n,g=m,c=1,n=s
नाम नाम pos=i
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
धृतिमाञ् धृतिमत् pos=a,g=m,c=1,n=s
शीलवान् शीलवत् pos=a,g=m,c=1,n=s
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
सु सु pos=i
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part