Original

सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना ।हनूमन्तमुवाचेदं धर्मार्थसहितं वचः ॥ १ ॥

Segmented

सीता तद्-वचनम् श्रुत्वा पूर्ण-चन्द्र-निभ-आनना हनूमन्तम् उवाच इदम् धर्म-अर्थ-सहितम् वचः

Analysis

Word Lemma Parse
सीता सीता pos=n,g=f,c=1,n=s
तद् तद् pos=n,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पूर्ण पूर्ण pos=a,comp=y
चन्द्र चन्द्र pos=n,comp=y
निभ निभ pos=a,comp=y
आनना आनन pos=n,g=f,c=1,n=s
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सहितम् सहित pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s