Original

अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम् ।यद्यसि प्रेषितस्तेन रामेण विदितात्मना ॥ ९ ॥

Segmented

अर्हसे च कपि-श्रेष्ठ मया समभिभाषितुम् यदि असि प्रेषितः तेन रामेण विदित-आत्मना

Analysis

Word Lemma Parse
अर्हसे अर्ह् pos=v,p=2,n=s,l=lat
pos=i
कपि कपि pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
समभिभाषितुम् समभिभाष् pos=vi
यदि यदि pos=i
असि अस् pos=v,p=2,n=s,l=lat
प्रेषितः प्रेषय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
रामेण राम pos=n,g=m,c=3,n=s
विदित विद् pos=va,comp=y,f=part
आत्मना आत्मन् pos=n,g=m,c=3,n=s