Original

शतयोजनविस्तीर्णः सागरो मकरालयः ।विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः ॥ ७ ॥

Segmented

शत-योजन-विस्तीर्णः सागरो मकर-आलयः विक्रम-श्लाघ् क्रमता गोष्पदीकृतः

Analysis

Word Lemma Parse
शत शत pos=n,comp=y
योजन योजन pos=n,comp=y
विस्तीर्णः विस्तृ pos=va,g=m,c=1,n=s,f=part
सागरो सागर pos=n,g=m,c=1,n=s
मकर मकर pos=n,comp=y
आलयः आलय pos=n,g=m,c=1,n=s
विक्रम विक्रम pos=n,comp=y
श्लाघ् श्लाघ् pos=va,g=m,c=3,n=s,f=krtya
क्रमता क्रम् pos=va,g=m,c=3,n=s,f=part
गोष्पदीकृतः गोष्पदीकृत pos=a,g=m,c=1,n=s