Original

विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम ।येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् ॥ ६ ॥

Segmented

विक्रान्तः त्वम् समर्थः त्वम् प्राज्ञः त्वम् वानर-उत्तम येन इदम् राक्षस-पदम् त्वया एकेन प्रधर्षितम्

Analysis

Word Lemma Parse
विक्रान्तः विक्रम् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
समर्थः समर्थ pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वानर वानर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
येन यद् pos=n,g=m,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
राक्षस राक्षस pos=n,comp=y
पदम् पद pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
प्रधर्षितम् प्रधर्षय् pos=va,g=n,c=1,n=s,f=part