Original

स देवि नित्यं परितप्यमानस्त्वामेव सीतेत्यभिभाषमाणः ।धृतव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः ॥ ४४ ॥

Segmented

स देवि नित्यम् परितप्यमानस् त्वाम् एव सीता इति अभिभाः धृत-व्रतः राज-सुतः महात्मा ते एव लाभाय कृत-प्रयत्नः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
देवि देवी pos=n,g=f,c=8,n=s
नित्यम् नित्यम् pos=i
परितप्यमानस् परितप् pos=va,g=m,c=1,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
एव एव pos=i
सीता सीता pos=n,g=f,c=1,n=s
इति इति pos=i
अभिभाः अभिभाष् pos=va,g=m,c=1,n=s,f=part
धृत धृ pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
लाभाय लाभ pos=n,g=m,c=4,n=s
कृत कृ pos=va,comp=y,f=part
प्रयत्नः प्रयत्न pos=n,g=m,c=1,n=s