Original

दृष्ट्वा फलं वा पुष्पं वा यच्चान्यत्स्त्रीमनोहरम् ।बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते ॥ ४३ ॥

Segmented

दृष्ट्वा फलम् वा पुष्पम् वा यत् च अन्यत् स्त्री-मनोहरम् बहुशो हा प्रिया इति एवम् श्वसन् त्वा अभिभाषते

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
फलम् फल pos=n,g=n,c=2,n=s
वा वा pos=i
पुष्पम् पुष्प pos=n,g=n,c=2,n=s
वा वा pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
स्त्री स्त्री pos=n,comp=y
मनोहरम् मनोहर pos=a,g=n,c=1,n=s
बहुशो बहुशस् pos=i
हा हा pos=i
प्रिया प्रिय pos=a,g=f,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part
त्वा त्वद् pos=n,g=,c=2,n=s
अभिभाषते अभिभाष् pos=v,p=3,n=s,l=lat