Original

अनिद्रः सततं रामः सुप्तोऽपि च नरोत्तमः ।सीतेति मधुरां वाणीं व्याहरन्प्रतिबुध्यते ॥ ४२ ॥

Segmented

अनिद्रः सततम् रामः सुप्तो ऽपि च नर-उत्तमः सीता इति मधुराम् वाणीम् व्याहरन् प्रतिबुध्यते

Analysis

Word Lemma Parse
अनिद्रः अनिद्र pos=a,g=m,c=1,n=s
सततम् सततम् pos=i
रामः राम pos=n,g=m,c=1,n=s
सुप्तो स्वप् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
pos=i
नर नर pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
सीता सीता pos=n,g=f,c=1,n=s
इति इति pos=i
मधुराम् मधुर pos=a,g=f,c=2,n=s
वाणीम् वाणी pos=n,g=f,c=2,n=s
व्याहरन् व्याहृ pos=va,g=m,c=1,n=s,f=part
प्रतिबुध्यते प्रतिबुध् pos=v,p=3,n=s,l=lat