Original

नित्यं ध्यानपरो रामो नित्यं शोकपरायणः ।नान्यच्चिन्तयते किंचित्स तु कामवशं गतः ॥ ४१ ॥

Segmented

नित्यम् ध्यान-परः रामो नित्यम् शोक-परायणः न अन्यत् चिन्तयते किंचित् स तु काम-वशम् गतः

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
ध्यान ध्यान pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
शोक शोक pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
चिन्तयते चिन्तय् pos=v,p=3,n=s,l=lat
किंचित् कश्चित् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
काम काम pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part